Declension table of ?śamayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśamayiṣyamāṇaḥ śamayiṣyamāṇau śamayiṣyamāṇāḥ
Vocativeśamayiṣyamāṇa śamayiṣyamāṇau śamayiṣyamāṇāḥ
Accusativeśamayiṣyamāṇam śamayiṣyamāṇau śamayiṣyamāṇān
Instrumentalśamayiṣyamāṇena śamayiṣyamāṇābhyām śamayiṣyamāṇaiḥ śamayiṣyamāṇebhiḥ
Dativeśamayiṣyamāṇāya śamayiṣyamāṇābhyām śamayiṣyamāṇebhyaḥ
Ablativeśamayiṣyamāṇāt śamayiṣyamāṇābhyām śamayiṣyamāṇebhyaḥ
Genitiveśamayiṣyamāṇasya śamayiṣyamāṇayoḥ śamayiṣyamāṇānām
Locativeśamayiṣyamāṇe śamayiṣyamāṇayoḥ śamayiṣyamāṇeṣu

Compound śamayiṣyamāṇa -

Adverb -śamayiṣyamāṇam -śamayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria