Declension table of ?śamayantī

Deva

FeminineSingularDualPlural
Nominativeśamayantī śamayantyau śamayantyaḥ
Vocativeśamayanti śamayantyau śamayantyaḥ
Accusativeśamayantīm śamayantyau śamayantīḥ
Instrumentalśamayantyā śamayantībhyām śamayantībhiḥ
Dativeśamayantyai śamayantībhyām śamayantībhyaḥ
Ablativeśamayantyāḥ śamayantībhyām śamayantībhyaḥ
Genitiveśamayantyāḥ śamayantyoḥ śamayantīnām
Locativeśamayantyām śamayantyoḥ śamayantīṣu

Compound śamayanti - śamayantī -

Adverb -śamayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria