सुबन्तावली ?शमवता

Roma

स्त्रीएकद्विबहु
प्रथमाशमवता शमवते शमवताः
सम्बोधनम्शमवते शमवते शमवताः
द्वितीयाशमवताम् शमवते शमवताः
तृतीयाशमवतया शमवताभ्याम् शमवताभिः
चतुर्थीशमवतायै शमवताभ्याम् शमवताभ्यः
पञ्चमीशमवतायाः शमवताभ्याम् शमवताभ्यः
षष्ठीशमवतायाः शमवतयोः शमवतानाम्
सप्तमीशमवतायाम् शमवतयोः शमवतासु

अव्यय ॰शमवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria