सुबन्तावली ?शमक

Roma

पुमान्एकद्विबहु
प्रथमाशमकः शमकौ शमकाः
सम्बोधनम्शमक शमकौ शमकाः
द्वितीयाशमकम् शमकौ शमकान्
तृतीयाशमकेन शमकाभ्याम् शमकैः शमकेभिः
चतुर्थीशमकाय शमकाभ्याम् शमकेभ्यः
पञ्चमीशमकात् शमकाभ्याम् शमकेभ्यः
षष्ठीशमकस्य शमकयोः शमकानाम्
सप्तमीशमके शमकयोः शमकेषु

समास शमक

अव्यय ॰शमकम् ॰शमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria