सुबन्तावली शम

Roma

पुमान्एकद्विबहु
प्रथमाशमः शमौ शमाः
सम्बोधनम्शम शमौ शमाः
द्वितीयाशमम् शमौ शमान्
तृतीयाशमेन शमाभ्याम् शमैः शमेभिः
चतुर्थीशमाय शमाभ्याम् शमेभ्यः
पञ्चमीशमात् शमाभ्याम् शमेभ्यः
षष्ठीशमस्य शमयोः शमानाम्
सप्तमीशमे शमयोः शमेषु

समास शम

अव्यय ॰शमम् ॰शमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria