Declension table of ?śalyavat

Deva

MasculineSingularDualPlural
Nominativeśalyavān śalyavantau śalyavantaḥ
Vocativeśalyavan śalyavantau śalyavantaḥ
Accusativeśalyavantam śalyavantau śalyavataḥ
Instrumentalśalyavatā śalyavadbhyām śalyavadbhiḥ
Dativeśalyavate śalyavadbhyām śalyavadbhyaḥ
Ablativeśalyavataḥ śalyavadbhyām śalyavadbhyaḥ
Genitiveśalyavataḥ śalyavatoḥ śalyavatām
Locativeśalyavati śalyavatoḥ śalyavatsu

Compound śalyavat -

Adverb -śalyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria