Declension table of ?śalyavāraṅga

Deva

NeuterSingularDualPlural
Nominativeśalyavāraṅgam śalyavāraṅge śalyavāraṅgāṇi
Vocativeśalyavāraṅga śalyavāraṅge śalyavāraṅgāṇi
Accusativeśalyavāraṅgam śalyavāraṅge śalyavāraṅgāṇi
Instrumentalśalyavāraṅgeṇa śalyavāraṅgābhyām śalyavāraṅgaiḥ
Dativeśalyavāraṅgāya śalyavāraṅgābhyām śalyavāraṅgebhyaḥ
Ablativeśalyavāraṅgāt śalyavāraṅgābhyām śalyavāraṅgebhyaḥ
Genitiveśalyavāraṅgasya śalyavāraṅgayoḥ śalyavāraṅgāṇām
Locativeśalyavāraṅge śalyavāraṅgayoḥ śalyavāraṅgeṣu

Compound śalyavāraṅga -

Adverb -śalyavāraṅgam -śalyavāraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria