Declension table of ?śalyajñāna

Deva

NeuterSingularDualPlural
Nominativeśalyajñānam śalyajñāne śalyajñānāni
Vocativeśalyajñāna śalyajñāne śalyajñānāni
Accusativeśalyajñānam śalyajñāne śalyajñānāni
Instrumentalśalyajñānena śalyajñānābhyām śalyajñānaiḥ
Dativeśalyajñānāya śalyajñānābhyām śalyajñānebhyaḥ
Ablativeśalyajñānāt śalyajñānābhyām śalyajñānebhyaḥ
Genitiveśalyajñānasya śalyajñānayoḥ śalyajñānānām
Locativeśalyajñāne śalyajñānayoḥ śalyajñāneṣu

Compound śalyajñāna -

Adverb -śalyajñānam -śalyajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria