Declension table of ?śalyāpanayanīya

Deva

NeuterSingularDualPlural
Nominativeśalyāpanayanīyam śalyāpanayanīye śalyāpanayanīyāni
Vocativeśalyāpanayanīya śalyāpanayanīye śalyāpanayanīyāni
Accusativeśalyāpanayanīyam śalyāpanayanīye śalyāpanayanīyāni
Instrumentalśalyāpanayanīyena śalyāpanayanīyābhyām śalyāpanayanīyaiḥ
Dativeśalyāpanayanīyāya śalyāpanayanīyābhyām śalyāpanayanīyebhyaḥ
Ablativeśalyāpanayanīyāt śalyāpanayanīyābhyām śalyāpanayanīyebhyaḥ
Genitiveśalyāpanayanīyasya śalyāpanayanīyayoḥ śalyāpanayanīyānām
Locativeśalyāpanayanīye śalyāpanayanīyayoḥ śalyāpanayanīyeṣu

Compound śalyāpanayanīya -

Adverb -śalyāpanayanīyam -śalyāpanayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria