सुबन्तावली ?शल्मलि

Roma

पुमान्एकद्विबहु
प्रथमाशल्मलिः शल्मली शल्मलयः
सम्बोधनम्शल्मले शल्मली शल्मलयः
द्वितीयाशल्मलिम् शल्मली शल्मलीन्
तृतीयाशल्मलिना शल्मलिभ्याम् शल्मलिभिः
चतुर्थीशल्मलये शल्मलिभ्याम् शल्मलिभ्यः
पञ्चमीशल्मलेः शल्मलिभ्याम् शल्मलिभ्यः
षष्ठीशल्मलेः शल्मल्योः शल्मलीनाम्
सप्तमीशल्मलौ शल्मल्योः शल्मलिषु

समास शल्मलि

अव्यय ॰शल्मलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria