Declension table of ?śalitavya

Deva

NeuterSingularDualPlural
Nominativeśalitavyam śalitavye śalitavyāni
Vocativeśalitavya śalitavye śalitavyāni
Accusativeśalitavyam śalitavye śalitavyāni
Instrumentalśalitavyena śalitavyābhyām śalitavyaiḥ
Dativeśalitavyāya śalitavyābhyām śalitavyebhyaḥ
Ablativeśalitavyāt śalitavyābhyām śalitavyebhyaḥ
Genitiveśalitavyasya śalitavyayoḥ śalitavyānām
Locativeśalitavye śalitavyayoḥ śalitavyeṣu

Compound śalitavya -

Adverb -śalitavyam -śalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria