Declension table of ?śalitavatī

Deva

FeminineSingularDualPlural
Nominativeśalitavatī śalitavatyau śalitavatyaḥ
Vocativeśalitavati śalitavatyau śalitavatyaḥ
Accusativeśalitavatīm śalitavatyau śalitavatīḥ
Instrumentalśalitavatyā śalitavatībhyām śalitavatībhiḥ
Dativeśalitavatyai śalitavatībhyām śalitavatībhyaḥ
Ablativeśalitavatyāḥ śalitavatībhyām śalitavatībhyaḥ
Genitiveśalitavatyāḥ śalitavatyoḥ śalitavatīnām
Locativeśalitavatyām śalitavatyoḥ śalitavatīṣu

Compound śalitavati - śalitavatī -

Adverb -śalitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria