Declension table of ?śalitavat

Deva

NeuterSingularDualPlural
Nominativeśalitavat śalitavantī śalitavatī śalitavanti
Vocativeśalitavat śalitavantī śalitavatī śalitavanti
Accusativeśalitavat śalitavantī śalitavatī śalitavanti
Instrumentalśalitavatā śalitavadbhyām śalitavadbhiḥ
Dativeśalitavate śalitavadbhyām śalitavadbhyaḥ
Ablativeśalitavataḥ śalitavadbhyām śalitavadbhyaḥ
Genitiveśalitavataḥ śalitavatoḥ śalitavatām
Locativeśalitavati śalitavatoḥ śalitavatsu

Adverb -śalitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria