Declension table of ?śalitavat

Deva

MasculineSingularDualPlural
Nominativeśalitavān śalitavantau śalitavantaḥ
Vocativeśalitavan śalitavantau śalitavantaḥ
Accusativeśalitavantam śalitavantau śalitavataḥ
Instrumentalśalitavatā śalitavadbhyām śalitavadbhiḥ
Dativeśalitavate śalitavadbhyām śalitavadbhyaḥ
Ablativeśalitavataḥ śalitavadbhyām śalitavadbhyaḥ
Genitiveśalitavataḥ śalitavatoḥ śalitavatām
Locativeśalitavati śalitavatoḥ śalitavatsu

Compound śalitavat -

Adverb -śalitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria