Declension table of ?śalitā

Deva

FeminineSingularDualPlural
Nominativeśalitā śalite śalitāḥ
Vocativeśalite śalite śalitāḥ
Accusativeśalitām śalite śalitāḥ
Instrumentalśalitayā śalitābhyām śalitābhiḥ
Dativeśalitāyai śalitābhyām śalitābhyaḥ
Ablativeśalitāyāḥ śalitābhyām śalitābhyaḥ
Genitiveśalitāyāḥ śalitayoḥ śalitānām
Locativeśalitāyām śalitayoḥ śalitāsu

Adverb -śalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria