Declension table of ?śalita

Deva

NeuterSingularDualPlural
Nominativeśalitam śalite śalitāni
Vocativeśalita śalite śalitāni
Accusativeśalitam śalite śalitāni
Instrumentalśalitena śalitābhyām śalitaiḥ
Dativeśalitāya śalitābhyām śalitebhyaḥ
Ablativeśalitāt śalitābhyām śalitebhyaḥ
Genitiveśalitasya śalitayoḥ śalitānām
Locativeśalite śalitayoḥ śaliteṣu

Compound śalita -

Adverb -śalitam -śalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria