Declension table of ?śalita

Deva

MasculineSingularDualPlural
Nominativeśalitaḥ śalitau śalitāḥ
Vocativeśalita śalitau śalitāḥ
Accusativeśalitam śalitau śalitān
Instrumentalśalitena śalitābhyām śalitaiḥ śalitebhiḥ
Dativeśalitāya śalitābhyām śalitebhyaḥ
Ablativeśalitāt śalitābhyām śalitebhyaḥ
Genitiveśalitasya śalitayoḥ śalitānām
Locativeśalite śalitayoḥ śaliteṣu

Compound śalita -

Adverb -śalitam -śalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria