Declension table of ?śaliṣyantī

Deva

FeminineSingularDualPlural
Nominativeśaliṣyantī śaliṣyantyau śaliṣyantyaḥ
Vocativeśaliṣyanti śaliṣyantyau śaliṣyantyaḥ
Accusativeśaliṣyantīm śaliṣyantyau śaliṣyantīḥ
Instrumentalśaliṣyantyā śaliṣyantībhyām śaliṣyantībhiḥ
Dativeśaliṣyantyai śaliṣyantībhyām śaliṣyantībhyaḥ
Ablativeśaliṣyantyāḥ śaliṣyantībhyām śaliṣyantībhyaḥ
Genitiveśaliṣyantyāḥ śaliṣyantyoḥ śaliṣyantīnām
Locativeśaliṣyantyām śaliṣyantyoḥ śaliṣyantīṣu

Compound śaliṣyanti - śaliṣyantī -

Adverb -śaliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria