सुबन्तावली ?शल्भिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशल्भिष्यन्ती शल्भिष्यन्त्यौ शल्भिष्यन्त्यः
सम्बोधनम्शल्भिष्यन्ति शल्भिष्यन्त्यौ शल्भिष्यन्त्यः
द्वितीयाशल्भिष्यन्तीम् शल्भिष्यन्त्यौ शल्भिष्यन्तीः
तृतीयाशल्भिष्यन्त्या शल्भिष्यन्तीभ्याम् शल्भिष्यन्तीभिः
चतुर्थीशल्भिष्यन्त्यै शल्भिष्यन्तीभ्याम् शल्भिष्यन्तीभ्यः
पञ्चमीशल्भिष्यन्त्याः शल्भिष्यन्तीभ्याम् शल्भिष्यन्तीभ्यः
षष्ठीशल्भिष्यन्त्याः शल्भिष्यन्त्योः शल्भिष्यन्तीनाम्
सप्तमीशल्भिष्यन्त्याम् शल्भिष्यन्त्योः शल्भिष्यन्तीषु

समास शल्भिष्यन्ति शल्भिष्यन्ती

अव्यय ॰शल्भिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria