Declension table of ?śalbhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśalbhiṣyamāṇaḥ śalbhiṣyamāṇau śalbhiṣyamāṇāḥ
Vocativeśalbhiṣyamāṇa śalbhiṣyamāṇau śalbhiṣyamāṇāḥ
Accusativeśalbhiṣyamāṇam śalbhiṣyamāṇau śalbhiṣyamāṇān
Instrumentalśalbhiṣyamāṇena śalbhiṣyamāṇābhyām śalbhiṣyamāṇaiḥ śalbhiṣyamāṇebhiḥ
Dativeśalbhiṣyamāṇāya śalbhiṣyamāṇābhyām śalbhiṣyamāṇebhyaḥ
Ablativeśalbhiṣyamāṇāt śalbhiṣyamāṇābhyām śalbhiṣyamāṇebhyaḥ
Genitiveśalbhiṣyamāṇasya śalbhiṣyamāṇayoḥ śalbhiṣyamāṇānām
Locativeśalbhiṣyamāṇe śalbhiṣyamāṇayoḥ śalbhiṣyamāṇeṣu

Compound śalbhiṣyamāṇa -

Adverb -śalbhiṣyamāṇam -śalbhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria