Declension table of ?śalbhamāna

Deva

MasculineSingularDualPlural
Nominativeśalbhamānaḥ śalbhamānau śalbhamānāḥ
Vocativeśalbhamāna śalbhamānau śalbhamānāḥ
Accusativeśalbhamānam śalbhamānau śalbhamānān
Instrumentalśalbhamānena śalbhamānābhyām śalbhamānaiḥ śalbhamānebhiḥ
Dativeśalbhamānāya śalbhamānābhyām śalbhamānebhyaḥ
Ablativeśalbhamānāt śalbhamānābhyām śalbhamānebhyaḥ
Genitiveśalbhamānasya śalbhamānayoḥ śalbhamānānām
Locativeśalbhamāne śalbhamānayoḥ śalbhamāneṣu

Compound śalbhamāna -

Adverb -śalbhamānam -śalbhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria