Declension table of ?śalayitavyā

Deva

FeminineSingularDualPlural
Nominativeśalayitavyā śalayitavye śalayitavyāḥ
Vocativeśalayitavye śalayitavye śalayitavyāḥ
Accusativeśalayitavyām śalayitavye śalayitavyāḥ
Instrumentalśalayitavyayā śalayitavyābhyām śalayitavyābhiḥ
Dativeśalayitavyāyai śalayitavyābhyām śalayitavyābhyaḥ
Ablativeśalayitavyāyāḥ śalayitavyābhyām śalayitavyābhyaḥ
Genitiveśalayitavyāyāḥ śalayitavyayoḥ śalayitavyānām
Locativeśalayitavyāyām śalayitavyayoḥ śalayitavyāsu

Adverb -śalayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria