Declension table of ?śalayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśalayiṣyan śalayiṣyantau śalayiṣyantaḥ
Vocativeśalayiṣyan śalayiṣyantau śalayiṣyantaḥ
Accusativeśalayiṣyantam śalayiṣyantau śalayiṣyataḥ
Instrumentalśalayiṣyatā śalayiṣyadbhyām śalayiṣyadbhiḥ
Dativeśalayiṣyate śalayiṣyadbhyām śalayiṣyadbhyaḥ
Ablativeśalayiṣyataḥ śalayiṣyadbhyām śalayiṣyadbhyaḥ
Genitiveśalayiṣyataḥ śalayiṣyatoḥ śalayiṣyatām
Locativeśalayiṣyati śalayiṣyatoḥ śalayiṣyatsu

Compound śalayiṣyat -

Adverb -śalayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria