सुबन्तावली ?शलयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशलयत् शलयन्ती शलयती शलयन्ति
सम्बोधनम्शलयत् शलयन्ती शलयती शलयन्ति
द्वितीयाशलयत् शलयन्ती शलयती शलयन्ति
तृतीयाशलयता शलयद्भ्याम् शलयद्भिः
चतुर्थीशलयते शलयद्भ्याम् शलयद्भ्यः
पञ्चमीशलयतः शलयद्भ्याम् शलयद्भ्यः
षष्ठीशलयतः शलयतोः शलयताम्
सप्तमीशलयति शलयतोः शलयत्सु

अव्यय ॰शलयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria