Declension table of ?śalayantī

Deva

FeminineSingularDualPlural
Nominativeśalayantī śalayantyau śalayantyaḥ
Vocativeśalayanti śalayantyau śalayantyaḥ
Accusativeśalayantīm śalayantyau śalayantīḥ
Instrumentalśalayantyā śalayantībhyām śalayantībhiḥ
Dativeśalayantyai śalayantībhyām śalayantībhyaḥ
Ablativeśalayantyāḥ śalayantībhyām śalayantībhyaḥ
Genitiveśalayantyāḥ śalayantyoḥ śalayantīnām
Locativeśalayantyām śalayantyoḥ śalayantīṣu

Compound śalayanti - śalayantī -

Adverb -śalayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria