सुबन्तावली ?शलत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशलत् शलन्ती शलती शलन्ति
सम्बोधनम्शलत् शलन्ती शलती शलन्ति
द्वितीयाशलत् शलन्ती शलती शलन्ति
तृतीयाशलता शलद्भ्याम् शलद्भिः
चतुर्थीशलते शलद्भ्याम् शलद्भ्यः
पञ्चमीशलतः शलद्भ्याम् शलद्भ्यः
षष्ठीशलतः शलतोः शलताम्
सप्तमीशलति शलतोः शलत्सु

अव्यय ॰शलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria