सुबन्तावली ?शलत्

Roma

पुमान्एकद्विबहु
प्रथमाशलन् शलन्तौ शलन्तः
सम्बोधनम्शलन् शलन्तौ शलन्तः
द्वितीयाशलन्तम् शलन्तौ शलतः
तृतीयाशलता शलद्भ्याम् शलद्भिः
चतुर्थीशलते शलद्भ्याम् शलद्भ्यः
पञ्चमीशलतः शलद्भ्याम् शलद्भ्यः
षष्ठीशलतः शलतोः शलताम्
सप्तमीशलति शलतोः शलत्सु

समास शलत्

अव्यय ॰शलन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria