Declension table of ?śalat

Deva

MasculineSingularDualPlural
Nominativeśalan śalantau śalantaḥ
Vocativeśalan śalantau śalantaḥ
Accusativeśalantam śalantau śalataḥ
Instrumentalśalatā śaladbhyām śaladbhiḥ
Dativeśalate śaladbhyām śaladbhyaḥ
Ablativeśalataḥ śaladbhyām śaladbhyaḥ
Genitiveśalataḥ śalatoḥ śalatām
Locativeśalati śalatoḥ śalatsu

Compound śalat -

Adverb -śalantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria