Declension table of ?śalantī

Deva

FeminineSingularDualPlural
Nominativeśalantī śalantyau śalantyaḥ
Vocativeśalanti śalantyau śalantyaḥ
Accusativeśalantīm śalantyau śalantīḥ
Instrumentalśalantyā śalantībhyām śalantībhiḥ
Dativeśalantyai śalantībhyām śalantībhyaḥ
Ablativeśalantyāḥ śalantībhyām śalantībhyaḥ
Genitiveśalantyāḥ śalantyoḥ śalantīnām
Locativeśalantyām śalantyoḥ śalantīṣu

Compound śalanti - śalantī -

Adverb -śalanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria