सुबन्तावली ?शललचञ्चु

Roma

पुमान्एकद्विबहु
प्रथमाशललचञ्चुः शललचञ्चू शललचञ्चवः
सम्बोधनम्शललचञ्चो शललचञ्चू शललचञ्चवः
द्वितीयाशललचञ्चुम् शललचञ्चू शललचञ्चून्
तृतीयाशललचञ्चुना शललचञ्चुभ्याम् शललचञ्चुभिः
चतुर्थीशललचञ्चवे शललचञ्चुभ्याम् शललचञ्चुभ्यः
पञ्चमीशललचञ्चोः शललचञ्चुभ्याम् शललचञ्चुभ्यः
षष्ठीशललचञ्चोः शललचञ्च्वोः शललचञ्चूनाम्
सप्तमीशललचञ्चौ शललचञ्च्वोः शललचञ्चुषु

समास शललचञ्चु

अव्यय ॰शललचञ्चु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria