सुबन्तावली ?शलङ्कु

Roma

पुमान्एकद्विबहु
प्रथमाशलङ्कुः शलङ्कू शलङ्कवः
सम्बोधनम्शलङ्को शलङ्कू शलङ्कवः
द्वितीयाशलङ्कुम् शलङ्कू शलङ्कून्
तृतीयाशलङ्कुना शलङ्कुभ्याम् शलङ्कुभिः
चतुर्थीशलङ्कवे शलङ्कुभ्याम् शलङ्कुभ्यः
पञ्चमीशलङ्कोः शलङ्कुभ्याम् शलङ्कुभ्यः
षष्ठीशलङ्कोः शलङ्क्वोः शलङ्कूनाम्
सप्तमीशलङ्कौ शलङ्क्वोः शलङ्कुषु

समास शलङ्कु

अव्यय ॰शलङ्कु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria