सुबन्तावली ?शलभितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशलभितवत् शलभितवन्ती शलभितवती शलभितवन्ति
सम्बोधनम्शलभितवत् शलभितवन्ती शलभितवती शलभितवन्ति
द्वितीयाशलभितवत् शलभितवन्ती शलभितवती शलभितवन्ति
तृतीयाशलभितवता शलभितवद्भ्याम् शलभितवद्भिः
चतुर्थीशलभितवते शलभितवद्भ्याम् शलभितवद्भ्यः
पञ्चमीशलभितवतः शलभितवद्भ्याम् शलभितवद्भ्यः
षष्ठीशलभितवतः शलभितवतोः शलभितवताम्
सप्तमीशलभितवति शलभितवतोः शलभितवत्सु

अव्यय ॰शलभितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria