सुबन्तावली ?शलभितवत्

Roma

पुमान्एकद्विबहु
प्रथमाशलभितवान् शलभितवन्तौ शलभितवन्तः
सम्बोधनम्शलभितवन् शलभितवन्तौ शलभितवन्तः
द्वितीयाशलभितवन्तम् शलभितवन्तौ शलभितवतः
तृतीयाशलभितवता शलभितवद्भ्याम् शलभितवद्भिः
चतुर्थीशलभितवते शलभितवद्भ्याम् शलभितवद्भ्यः
पञ्चमीशलभितवतः शलभितवद्भ्याम् शलभितवद्भ्यः
षष्ठीशलभितवतः शलभितवतोः शलभितवताम्
सप्तमीशलभितवति शलभितवतोः शलभितवत्सु

समास शलभितवत्

अव्यय ॰शलभितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria