Declension table of ?śalabhāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśalabhāyiṣyamāṇam śalabhāyiṣyamāṇe śalabhāyiṣyamāṇāni
Vocativeśalabhāyiṣyamāṇa śalabhāyiṣyamāṇe śalabhāyiṣyamāṇāni
Accusativeśalabhāyiṣyamāṇam śalabhāyiṣyamāṇe śalabhāyiṣyamāṇāni
Instrumentalśalabhāyiṣyamāṇena śalabhāyiṣyamāṇābhyām śalabhāyiṣyamāṇaiḥ
Dativeśalabhāyiṣyamāṇāya śalabhāyiṣyamāṇābhyām śalabhāyiṣyamāṇebhyaḥ
Ablativeśalabhāyiṣyamāṇāt śalabhāyiṣyamāṇābhyām śalabhāyiṣyamāṇebhyaḥ
Genitiveśalabhāyiṣyamāṇasya śalabhāyiṣyamāṇayoḥ śalabhāyiṣyamāṇānām
Locativeśalabhāyiṣyamāṇe śalabhāyiṣyamāṇayoḥ śalabhāyiṣyamāṇeṣu

Compound śalabhāyiṣyamāṇa -

Adverb -śalabhāyiṣyamāṇam -śalabhāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria