सुबन्तावली ?शलभासुर

Roma

पुमान्एकद्विबहु
प्रथमाशलभासुरः शलभासुरौ शलभासुराः
सम्बोधनम्शलभासुर शलभासुरौ शलभासुराः
द्वितीयाशलभासुरम् शलभासुरौ शलभासुरान्
तृतीयाशलभासुरेण शलभासुराभ्याम् शलभासुरैः शलभासुरेभिः
चतुर्थीशलभासुराय शलभासुराभ्याम् शलभासुरेभ्यः
पञ्चमीशलभासुरात् शलभासुराभ्याम् शलभासुरेभ्यः
षष्ठीशलभासुरस्य शलभासुरयोः शलभासुराणाम्
सप्तमीशलभासुरे शलभासुरयोः शलभासुरेषु

समास शलभासुर

अव्यय ॰शलभासुरम् ॰शलभासुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria