सुबन्तावली ?शलाथल

Roma

पुमान्एकद्विबहु
प्रथमाशलाथलः शलाथलौ शलाथलाः
सम्बोधनम्शलाथल शलाथलौ शलाथलाः
द्वितीयाशलाथलम् शलाथलौ शलाथलान्
तृतीयाशलाथलेन शलाथलाभ्याम् शलाथलैः शलाथलेभिः
चतुर्थीशलाथलाय शलाथलाभ्याम् शलाथलेभ्यः
पञ्चमीशलाथलात् शलाथलाभ्याम् शलाथलेभ्यः
षष्ठीशलाथलस्य शलाथलयोः शलाथलानाम्
सप्तमीशलाथले शलाथलयोः शलाथलेषु

समास शलाथल

अव्यय ॰शलाथलम् ॰शलाथलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria