Declension table of ?śalākalā

Deva

FeminineSingularDualPlural
Nominativeśalākalā śalākale śalākalāḥ
Vocativeśalākale śalākale śalākalāḥ
Accusativeśalākalām śalākale śalākalāḥ
Instrumentalśalākalayā śalākalābhyām śalākalābhiḥ
Dativeśalākalāyai śalākalābhyām śalākalābhyaḥ
Ablativeśalākalāyāḥ śalākalābhyām śalākalābhyaḥ
Genitiveśalākalāyāḥ śalākalayoḥ śalākalānām
Locativeśalākalāyām śalākalayoḥ śalākalāsu

Adverb -śalākalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria