Declension table of ?śalākāvat

Deva

MasculineSingularDualPlural
Nominativeśalākāvān śalākāvantau śalākāvantaḥ
Vocativeśalākāvan śalākāvantau śalākāvantaḥ
Accusativeśalākāvantam śalākāvantau śalākāvataḥ
Instrumentalśalākāvatā śalākāvadbhyām śalākāvadbhiḥ
Dativeśalākāvate śalākāvadbhyām śalākāvadbhyaḥ
Ablativeśalākāvataḥ śalākāvadbhyām śalākāvadbhyaḥ
Genitiveśalākāvataḥ śalākāvatoḥ śalākāvatām
Locativeśalākāvati śalākāvatoḥ śalākāvatsu

Compound śalākāvat -

Adverb -śalākāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria