Declension table of śakyatāvacchedaka

Deva

MasculineSingularDualPlural
Nominativeśakyatāvacchedakaḥ śakyatāvacchedakau śakyatāvacchedakāḥ
Vocativeśakyatāvacchedaka śakyatāvacchedakau śakyatāvacchedakāḥ
Accusativeśakyatāvacchedakam śakyatāvacchedakau śakyatāvacchedakān
Instrumentalśakyatāvacchedakena śakyatāvacchedakābhyām śakyatāvacchedakaiḥ śakyatāvacchedakebhiḥ
Dativeśakyatāvacchedakāya śakyatāvacchedakābhyām śakyatāvacchedakebhyaḥ
Ablativeśakyatāvacchedakāt śakyatāvacchedakābhyām śakyatāvacchedakebhyaḥ
Genitiveśakyatāvacchedakasya śakyatāvacchedakayoḥ śakyatāvacchedakānām
Locativeśakyatāvacchedake śakyatāvacchedakayoḥ śakyatāvacchedakeṣu

Compound śakyatāvacchedaka -

Adverb -śakyatāvacchedakam -śakyatāvacchedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria