Declension table of ?śakunaparīkṣā

Deva

FeminineSingularDualPlural
Nominativeśakunaparīkṣā śakunaparīkṣe śakunaparīkṣāḥ
Vocativeśakunaparīkṣe śakunaparīkṣe śakunaparīkṣāḥ
Accusativeśakunaparīkṣām śakunaparīkṣe śakunaparīkṣāḥ
Instrumentalśakunaparīkṣayā śakunaparīkṣābhyām śakunaparīkṣābhiḥ
Dativeśakunaparīkṣāyai śakunaparīkṣābhyām śakunaparīkṣābhyaḥ
Ablativeśakunaparīkṣāyāḥ śakunaparīkṣābhyām śakunaparīkṣābhyaḥ
Genitiveśakunaparīkṣāyāḥ śakunaparīkṣayoḥ śakunaparīkṣāṇām
Locativeśakunaparīkṣāyām śakunaparīkṣayoḥ śakunaparīkṣāsu

Adverb -śakunaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria