सुबन्तावली शकुनक

Roma

पुमान्एकद्विबहु
प्रथमाशकुनकः शकुनकौ शकुनकाः
सम्बोधनम्शकुनक शकुनकौ शकुनकाः
द्वितीयाशकुनकम् शकुनकौ शकुनकान्
तृतीयाशकुनकेन शकुनकाभ्याम् शकुनकैः शकुनकेभिः
चतुर्थीशकुनकाय शकुनकाभ्याम् शकुनकेभ्यः
पञ्चमीशकुनकात् शकुनकाभ्याम् शकुनकेभ्यः
षष्ठीशकुनकस्य शकुनकयोः शकुनकानाम्
सप्तमीशकुनके शकुनकयोः शकुनकेषु

समास शकुनक

अव्यय ॰शकुनकम् ॰शकुनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria