Declension table of śakuna

Deva

MasculineSingularDualPlural
Nominativeśakunaḥ śakunau śakunāḥ
Vocativeśakuna śakunau śakunāḥ
Accusativeśakunam śakunau śakunān
Instrumentalśakunena śakunābhyām śakunaiḥ śakunebhiḥ
Dativeśakunāya śakunābhyām śakunebhyaḥ
Ablativeśakunāt śakunābhyām śakunebhyaḥ
Genitiveśakunasya śakunayoḥ śakunānām
Locativeśakune śakunayoḥ śakuneṣu

Compound śakuna -

Adverb -śakunam -śakunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria