Declension table of śaktyāviṣkaraṇa

Deva

NeuterSingularDualPlural
Nominativeśaktyāviṣkaraṇam śaktyāviṣkaraṇe śaktyāviṣkaraṇāni
Vocativeśaktyāviṣkaraṇa śaktyāviṣkaraṇe śaktyāviṣkaraṇāni
Accusativeśaktyāviṣkaraṇam śaktyāviṣkaraṇe śaktyāviṣkaraṇāni
Instrumentalśaktyāviṣkaraṇena śaktyāviṣkaraṇābhyām śaktyāviṣkaraṇaiḥ
Dativeśaktyāviṣkaraṇāya śaktyāviṣkaraṇābhyām śaktyāviṣkaraṇebhyaḥ
Ablativeśaktyāviṣkaraṇāt śaktyāviṣkaraṇābhyām śaktyāviṣkaraṇebhyaḥ
Genitiveśaktyāviṣkaraṇasya śaktyāviṣkaraṇayoḥ śaktyāviṣkaraṇānām
Locativeśaktyāviṣkaraṇe śaktyāviṣkaraṇayoḥ śaktyāviṣkaraṇeṣu

Compound śaktyāviṣkaraṇa -

Adverb -śaktyāviṣkaraṇam -śaktyāviṣkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria