Declension table of śakti

Deva

MasculineSingularDualPlural
Nominativeśaktiḥ śaktī śaktayaḥ
Vocativeśakte śaktī śaktayaḥ
Accusativeśaktim śaktī śaktīn
Instrumentalśaktinā śaktibhyām śaktibhiḥ
Dativeśaktaye śaktibhyām śaktibhyaḥ
Ablativeśakteḥ śaktibhyām śaktibhyaḥ
Genitiveśakteḥ śaktyoḥ śaktīnām
Locativeśaktau śaktyoḥ śaktiṣu

Compound śakti -

Adverb -śakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria