सुबन्तावली ?शक्रक्रीडाचलRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शक्रक्रीडाचलः | शक्रक्रीडाचलौ | शक्रक्रीडाचलाः |
सम्बोधनम् | शक्रक्रीडाचल | शक्रक्रीडाचलौ | शक्रक्रीडाचलाः |
द्वितीया | शक्रक्रीडाचलम् | शक्रक्रीडाचलौ | शक्रक्रीडाचलान् |
तृतीया | शक्रक्रीडाचलेन | शक्रक्रीडाचलाभ्याम् | शक्रक्रीडाचलैः शक्रक्रीडाचलेभिः |
चतुर्थी | शक्रक्रीडाचलाय | शक्रक्रीडाचलाभ्याम् | शक्रक्रीडाचलेभ्यः |
पञ्चमी | शक्रक्रीडाचलात् | शक्रक्रीडाचलाभ्याम् | शक्रक्रीडाचलेभ्यः |
षष्ठी | शक्रक्रीडाचलस्य | शक्रक्रीडाचलयोः | शक्रक्रीडाचलानाम् |
सप्तमी | शक्रक्रीडाचले | शक्रक्रीडाचलयोः | शक्रक्रीडाचलेषु |