सुबन्तावली ?शक्रध्वज

Roma

पुमान्एकद्विबहु
प्रथमाशक्रध्वजः शक्रध्वजौ शक्रध्वजाः
सम्बोधनम्शक्रध्वज शक्रध्वजौ शक्रध्वजाः
द्वितीयाशक्रध्वजम् शक्रध्वजौ शक्रध्वजान्
तृतीयाशक्रध्वजेन शक्रध्वजाभ्याम् शक्रध्वजैः शक्रध्वजेभिः
चतुर्थीशक्रध्वजाय शक्रध्वजाभ्याम् शक्रध्वजेभ्यः
पञ्चमीशक्रध्वजात् शक्रध्वजाभ्याम् शक्रध्वजेभ्यः
षष्ठीशक्रध्वजस्य शक्रध्वजयोः शक्रध्वजानाम्
सप्तमीशक्रध्वजे शक्रध्वजयोः शक्रध्वजेषु

समास शक्रध्वज

अव्यय ॰शक्रध्वजम् ॰शक्रध्वजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria