Declension table of ?śakrabhūbhavā

Deva

FeminineSingularDualPlural
Nominativeśakrabhūbhavā śakrabhūbhave śakrabhūbhavāḥ
Vocativeśakrabhūbhave śakrabhūbhave śakrabhūbhavāḥ
Accusativeśakrabhūbhavām śakrabhūbhave śakrabhūbhavāḥ
Instrumentalśakrabhūbhavayā śakrabhūbhavābhyām śakrabhūbhavābhiḥ
Dativeśakrabhūbhavāyai śakrabhūbhavābhyām śakrabhūbhavābhyaḥ
Ablativeśakrabhūbhavāyāḥ śakrabhūbhavābhyām śakrabhūbhavābhyaḥ
Genitiveśakrabhūbhavāyāḥ śakrabhūbhavayoḥ śakrabhūbhavāṇām
Locativeśakrabhūbhavāyām śakrabhūbhavayoḥ śakrabhūbhavāsu

Adverb -śakrabhūbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria