Declension table of ?śaknuvatī

Deva

FeminineSingularDualPlural
Nominativeśaknuvatī śaknuvatyau śaknuvatyaḥ
Vocativeśaknuvati śaknuvatyau śaknuvatyaḥ
Accusativeśaknuvatīm śaknuvatyau śaknuvatīḥ
Instrumentalśaknuvatyā śaknuvatībhyām śaknuvatībhiḥ
Dativeśaknuvatyai śaknuvatībhyām śaknuvatībhyaḥ
Ablativeśaknuvatyāḥ śaknuvatībhyām śaknuvatībhyaḥ
Genitiveśaknuvatyāḥ śaknuvatyoḥ śaknuvatīnām
Locativeśaknuvatyām śaknuvatyoḥ śaknuvatīṣu

Compound śaknuvati - śaknuvatī -

Adverb -śaknuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria