सुबन्तावली ?शकवत्सर

Roma

पुमान्एकद्विबहु
प्रथमाशकवत्सरः शकवत्सरौ शकवत्सराः
सम्बोधनम्शकवत्सर शकवत्सरौ शकवत्सराः
द्वितीयाशकवत्सरम् शकवत्सरौ शकवत्सरान्
तृतीयाशकवत्सरेण शकवत्सराभ्याम् शकवत्सरैः शकवत्सरेभिः
चतुर्थीशकवत्सराय शकवत्सराभ्याम् शकवत्सरेभ्यः
पञ्चमीशकवत्सरात् शकवत्सराभ्याम् शकवत्सरेभ्यः
षष्ठीशकवत्सरस्य शकवत्सरयोः शकवत्सराणाम्
सप्तमीशकवत्सरे शकवत्सरयोः शकवत्सरेषु

समास शकवत्सर

अव्यय ॰शकवत्सरम् ॰शकवत्सरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria