सुबन्तावली ?शकमय

Roma

नपुंसकम्एकद्विबहु
प्रथमाशकमयम् शकमये शकमयानि
सम्बोधनम्शकमय शकमये शकमयानि
द्वितीयाशकमयम् शकमये शकमयानि
तृतीयाशकमयेन शकमयाभ्याम् शकमयैः
चतुर्थीशकमयाय शकमयाभ्याम् शकमयेभ्यः
पञ्चमीशकमयात् शकमयाभ्याम् शकमयेभ्यः
षष्ठीशकमयस्य शकमययोः शकमयानाम्
सप्तमीशकमये शकमययोः शकमयेषु

समास शकमय

अव्यय ॰शकमयम् ॰शकमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria